Padasodhanamūlacakkavāro Paccanīka Chant

Pāḷi:
(Paccanīka)
4. Na dukkhaṃ na dukkhasaccanti: kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ na dukkhaṃ, dukkhasaccaṃ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca dukkhasaccaṃ. Na saccā na samudayasaccanti: āmantā.

Na dukkhaṃ na dukkhasaccanti: kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ na dukkhaṃ, dukkhasaccaṃ, dukkhañca dukkhasaccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ, na ca dukkhasaccaṃ. Na saccā na nirodhasaccanti -pe- na saccā na maggasaccanti: āmantā.

Na samudayo na samudayasaccanti: āmantā. Na saccā na dukkhasaccanti: āmantā.

Na samudayo na samudayasaccanti: āmantā. Na saccā na nirodhasaccanti -pe- na saccā na maggasaccanti: āmantā.

Na nirodho na nirodhasaccanti: āmantā. Na saccā na dukkhasaccanti -pe- na saccā na samudayasaccanti: -pe- na saccā na maggasaccanti: āmantā.

Na maggo na maggasaccanti: āmantā. Na saccā na dukkhasaccanti: āmantā. Na maggo na maggasaccanti: āmantā. Na saccā na samudayasaccanti -pe- na saccā na nirodhasaccanti: āmantā.

Listen to the Dhamma talks:
1. 081108d03-mulacakkavara-paccanika.mp3

No comments: