Suddhasaccavāro

Pāḷi:
Suddhasaccavāro
(Anuloma)
5. Dukkhaṃ saccanti: āmantā. Saccā dukkhasaccanti: dukkhasaccaṃ saccañceva dukkhasaccañca. Avasesā saccā, na dukkhasaccaṃ.

Samudayo saccanti: āmantā. -pe-
nirodho saccanti: āmantā. -pe-
maggo saccanti: āmantā. Saccā maggasaccanti: maggasaccaṃ saccañceva maggasaccañca. Avasesā saccā, na maggasaccaṃ.

(Paccanīka)
6. Na dukkhaṃ na saccanti: dukkhaṃ ṭhapetvā avasesā saccā na dukkhaṃ, saccā. Dukkhañca saccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca saccā. Na saccā na dukkhasaccanti: āmantā.

Na samudayo na saccanti: samudayaṃ ṭhapetvā -pe- na nirodho na saccanti: nirodhaṃ ṭhapetvā -pe- na maggo na saccanti: maggaṃ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avasesā na ceva maggo, na ca saccā. Na saccā na maggasaccanti: āmantā.

Note:
“maggo saccanti: āmantā.”

The below magga are not sacca:
1. Jaṇgha magga = knee, leg (walking).
2. Sakata magga = for bullock cart.

Listen to the Dhamma talks:
1. 081108d04-suddhasaccavara.mp3

No comments: