Suddhasaccamūlacakkavāro

Pāḷi:
Suddhasaccamūlacakkavāro
(Anuloma)
7. Dukkhaṃ saccanti: āmantā. Saccā samudayasaccanti: samudayasaccaṃ saccañceva samudayasaccañca. Avasesā saccā, na samudayasaccaṃ.

Dukkhaṃ saccanti: āmantā. Saccā nirodhasaccanti: -pe- saccā maggasaccanti: maggasaccaṃ saccañceca maggasaccañca. Avasesā saccā, na maggasaccaṃ.

Samudayo saccanti: āmantā. -pe- nirodho saccanti: āmantā. -pe- maggo saccanti: āmantā. Saccā dukkhasaccanti: -pe- saccā samudayasaccanti: -pe- saccā nirodhasaccanti: nirodhasaccaṃ saccañceva nirodhasaccañca. Avasesā saccā, na nirodhasaccaṃ.

(Paccanīka)
8. Na dukkhaṃ na saccanti: dukkhaṃ ṭhapetvā avasesā saccā na dukkhaṃ, saccā. Dukkhañca saccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca saccā. Na saccā na samudayasaccanti: āmantā. Na dukkhaṃ na saccanti: dukkhaṃ ṭhapetvā avasesā saccā na dukkhaṃ, saccā. Dukkhañca saccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca saccā. Na saccā na nirodhasaccanti: -pe- na saccā na maggasaccanti: āmantā.

Na samudayo na saccanti: samudayaṃ ṭhapetvā avasesā saccā na samudayo, saccā. Samudayañca saccañca ṭhapetvā avaseso na ceva samudayo, na ca saccā. Na saccā na dukkhasaccanti: -pe- na nirodho na saccanti: nirodhaṃ ṭhapetvā -pe- na maggo na saccanti: maggaṃ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avaseso na ceva maggo na ca saccā. Na saccā na dukkhasaccanti: āmantā.
Na maggo na saccanti: maggaṃ ṭhapetvā avasesā saccā na maggo, saccā. Maggañca saccañca ṭhapetvā avaseso na ceva maggo, na ca saccā. Na saccā na samudayasaccanti: āmantā. -pe- na saccā na nirodhasaccanti: āmantā.

Niddesavāro niṭṭhito.

Listen to the Dhamma talks:
1. 081108d05-suddhasaccamulacakkavara.mp3

No comments: