Padasodhanamūlacakkavāro

Pāḷi:
Padasodhanamūlacakkavāro
(Anuloma)
3. Dukkhaṃ dukkhasaccanti: āmantā. Saccā samudayasaccanti: samudayasaccaṃ saccañceva samudayasaccañca. Avasesā saccā, na samudayasaccaṃ.

Dukkhaṃ dukkhasaccanti: āmantā. Saccā nirodhasaccanti: -pe- saccā maggasaccanti: maggasaccaṃ saccañceva maggasaccañca. Avasesā saccā, na maggasaccaṃ.


Structure of Padasodhanamūlacakkavāra

Base

Reverse order style (Paṭiloma)

1. Dukkhaṃ dukkhasaccanti

2. Saccā samudaya saccanti

3. Saccā nirodhasaccanti

4. Saccā maggasaccanti

2. Samudayo samudayasaccanti

1. Saccā dukkhasaccanti

3. Saccā nirodhasaccanti

4. Saccā maggasaccanti

3. Nirodho nirodhasaccanti

1. Saccā dukkhasaccanti

2. Saccā samudayasaccanti

4. Saccā maggasaccanti

4. Maggo maggasaccanti

1. Saccā dukkhasaccanti

2. Saccā samudayasaccanti

3. Saccā nirodhasaccanti



Guide:
Extract in full Pali text of Padasodhanamūlacakkavāro (Anuloma):

Dukkhaṃ dukkhasaccanti: āmantā.
Saccā samudayasaccanti: samudayasaccaṃ saccañceva samudayasaccañca. Avasesā saccā, na samudayasaccaṃ.

Dukkhaṃ dukkhasaccanti: āmantā.
Saccā nirodhasaccanti: nirodhasaccaṃ saccañceva nirodhasaccañca. Avasesā saccā, na nirodhasaccaṃ.

Dukkhaṃ dukkhasaccanti: āmantā.
Saccā maggasaccanti: maggasaccaṃ saccañceva maggasaccañca. Avasesā saccā, na maggasaccaṃ.

Listen to the Dhamma talks:
1. 081108c08-padasodhanamulacakkavara.mp3

No comments: