Padasodhanavāro Paccanīka

Pāḷi:
Niddesavāro
Padasodhanavāro
(Paccanīka)
1. Na dukkhaṃ na dukkhasaccanti: kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ na dukkhaṃ, dukkhasaccaṃ. Dukkhañca dukkhasaccañca ṭhapetvā avasesaṃ na ceva dukkhaṃ na ca dukkhasaccaṃ.

Na dukkhasaccaṃ na dukkhanti: āmantā.

2. Na samudayo na samudayasaccanti: āmantā.

Na samudayasacca na samudayoti: samudayasaccaṃ ṭhapetvā avaseso na samudayasaccaṃ, samudayo. Samudayañca samudayasaccañca ṭhapetvā avaseso na ceva samudayo na ca samudayasaccaṃ.

3. Na nirodho na nirodhasaccanti: āmantā.

Na nirodhasaccaṃ na nirodhoti: nirodhasaccaṃ ṭhapetvā avaseso na nirodhasaccaṃ, nirodho. Nirodhañca nirodhasaccañca ṭhapetvā avaseso na ceva nirodho na ca nirodhasaccaṃ.

4. Na maggo na maggasaccanti: āmantā.

Na maggasaccaṃ na maggoti: maggasaccaṃ ṭhapetvā avaseso na maggasaccaṃ, maggo. Maggañca maggasaccañca ṭhapetvā avaseso na ceva maggo. Na ca maggasaccaṃ.

Listen to the Dhamma talks:
1. 081108c07-padasodhanavara-paccanika.mp3

No comments: