Summary of Padasodhanavāro anuloma

Pāḷi:
Niddesavāro
Padasodhanavāro
(anuloma)
1. Dukkhaṃ dukkhasaccanti: āmantā.

Dukkhasaccaṃ dukkhanti: kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ ṭhapetvā avasesaṃ dukkhasaccaṃ, na dukkhaṃ. Kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ dukkhañceva dukkhasaccañca.

2. Samudayo samudayasaccanti: samudayasaccaṃ ṭhapetvā avaseso samudayo, na samudayasaccaṃ. Samudayasaccaṃ samudayo ceva samudayasaccañca.

Samudayasaccaṃ samudayoti: āmantā.

3. Nirodho nirodhasaccanti: nirodhasaccaṃ ṭhapetvā avaseso nirodho, na nirodhasaccaṃ. Nirodhasaccaṃ nirodho ceva nirodhasaccañca.

Nirodhasaccaṃ nirodhoti: āmantā.

4. Maggo maggasaccanti: maggasaccaṃ ṭhapetvā avaseso maggo, na maggasaccaṃ, maggasaccaṃ maggo ceva maggasaccañca.

Maggasaccaṃ maggoti: āmantā

Listen to the Dhamma talks:
1. 
081108c01-summary-padasodhanavara.mp3

2.
081108c02-recite-padasodhanavara.mp3

No comments: